वार् - (नपुं) शब्दाची तुलना


 
प्रथमा  एकवचन
वाः
गीः
प्रथमा  द्विवचन
वारी
गिरौ
प्रथमा  अनेकवचन
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
संबोधन  एकवचन
वाः
गीः
संबोधन  द्विवचन
वारी
गिरौ
संबोधन  अनेकवचन
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
द्वितीया  एकवचन
वाः
गिरम्
द्वितीया  द्विवचन
वारी
गिरौ
द्वितीया  अनेकवचन
वारि
चतुरः
गिरः
चतस्रः
चत्वारि
तृतीया  एकवचन
वारा
गिरा
तृतीया  द्विवचन
वार्भ्याम्
गीर्भ्याम्
तृतीया  अनेकवचन
वार्भिः
चतुर्भिः
गीर्भिः
चतसृभिः
चतुर्भिः
चतुर्थी  एकवचन
वारे
गिरे
चतुर्थी  द्विवचन
वार्भ्याम्
गीर्भ्याम्
चतुर्थी  अनेकवचन
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
पंचमी  एकवचन
वारः
गिरः
पंचमी  द्विवचन
वार्भ्याम्
गीर्भ्याम्
पंचमी  अनेकवचन
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
षष्ठी  एकवचन
वारः
गिरः
षष्ठी  द्विवचन
वारोः
गिरोः
षष्ठी  अनेकवचन
वाराम्
चतुर्णाम्
गिराम्
चतसृणाम्
चतुर्णाम्
सप्तमी  एकवचन
वारि
गिरि
सप्तमी  द्विवचन
वारोः
गिरोः
सप्तमी  अनेकवचन
वार्षु
चतुर्षु
गीर्षु
चतसृषु
चतुर्षु
प्रथमा  एकवचन
प्रथमा  द्विवचन
प्रथमा  अनेकवचन
चत्वारः
चत्वारि
संबोधन  एकवचन
संबोधन  द्विवचन
संबोधन  अनेकवचन
चत्वारः
चत्वारि
द्वितीया  एकवचन
द्वितीया  द्विवचन
द्वितीया  अनेकवचन
चत्वारि
तृतीया  एकवचन
तृतीया  द्विवचन
वार्भ्याम्
गीर्भ्याम्
तृतीया  अनेकवचन
वार्भिः
चतुर्भिः
गीर्भिः
चतुर्भिः
चतुर्थी  एकवचन
चतुर्थी  द्विवचन
वार्भ्याम्
गीर्भ्याम्
चतुर्थी  अनेकवचन
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
पंचमी  एकवचन
पंचमी  द्विवचन
वार्भ्याम्
गीर्भ्याम्
पंचमी  अनेकवचन
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
षष्ठी  एकवचन
षष्ठी  द्विवचन
षष्ठी  अनेकवचन
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
सप्तमी  एकवचन
सप्तमी  द्विवचन
सप्तमी  अनेकवचन
वार्षु
चतुर्षु
चतुर्षु