मति - (स्त्री) शब्दाची तुलना


 
प्रथमा  एकवचन
मतिः
हरिः
वारि
अनादि
ग्रामणि
प्रथमा  द्विवचन
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
प्रथमा  अनेकवचन
मतयः
हरयः
कति
त्रयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
संबोधन  एकवचन
मते
हरे
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
संबोधन  द्विवचन
मती
हरी
वारिणी
अनादिनी
ग्रामणिनी
संबोधन  अनेकवचन
मतयः
हरयः
वारीणि
अनादीनि
ग्रामणीनि
द्वितीया  एकवचन
मतिम्
हरिम्
वारि
अनादि
ग्रामणि
द्वितीया  द्विवचन
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
द्वितीया  अनेकवचन
मतीः
हरीन्
कति
त्रीन्
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
तृतीया  एकवचन
मत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचन
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
तृतीया  अनेकवचन
मतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
चतुर्थी  एकवचन
मत्यै / मतये
हरये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचन
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
चतुर्थी  अनेकवचन
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
पंचमी  एकवचन
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पंचमी  द्विवचन
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
पंचमी  अनेकवचन
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
षष्ठी  एकवचन
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचन
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
षष्ठी  अनेकवचन
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी  एकवचन
मत्याम् / मतौ
हरौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचन
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
सप्तमी  अनेकवचन
मतिषु
हरिषु
कतिषु
त्रिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
प्रथमा  एकवचन
प्रथमा  द्विवचन
वारिणी
अनादिनी
ग्रामणिनी
प्रथमा  अनेकवचन
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
संबोधन  एकवचन
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
संबोधन  द्विवचन
वारिणी
अनादिनी
ग्रामणिनी
संबोधन  अनेकवचन
वारीणि
अनादीनि
ग्रामणीनि
द्वितीया  एकवचन
हरिम्
द्वितीया  द्विवचन
वारिणी
अनादिनी
ग्रामणिनी
द्वितीया  अनेकवचन
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
तृतीया  एकवचन
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचन
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
तृतीया  अनेकवचन
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
चतुर्थी  एकवचन
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचन
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
चतुर्थी  अनेकवचन
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
पंचमी  एकवचन
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पंचमी  द्विवचन
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
पंचमी  अनेकवचन
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
षष्ठी  एकवचन
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचन
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
षष्ठी  अनेकवचन
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी  एकवचन
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचन
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
सप्तमी  अनेकवचन
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु