बहु - (नपुं) शब्दाची तुलना


 
प्रथमा  एकवचन
बहु
बहुः
बहुः
शम्भुः
धेनुः
मधु
सुलु
स्वयम्भु
प्रथमा  द्विवचन
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
प्रथमा  अनेकवचन
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
संबोधन  एकवचन
बहो / बहु
बहो
बहो
शम्भो
धेनो
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
संबोधन  अनेकवचन
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचन
बहु
बहुम्
बहुम्
शम्भुम्
धेनुम्
मधु
सुलु
स्वयम्भु
द्वितीया  द्विवचन
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
द्वितीया  अनेकवचन
बहूनि
बहून्
बहूः
शम्भून्
धेनूः
मधूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचन
बहुना
बहुना
बह्वा
शम्भुना
धेन्वा
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचन
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  अनेकवचन
बहुभिः
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
बहवे / बहुने
बहवे
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचन
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  अनेकवचन
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पंचमी  एकवचन
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पंचमी  द्विवचन
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पंचमी  अनेकवचन
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचन
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  अनेकवचन
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचन
बहौ / बहुनि
बहौ
बह्वाम् / बहौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचन
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  अनेकवचन
बहुषु
बहुषु
बहुषु
शम्भुषु
धेनुषु
मधुषु
सुलुषु
स्वयम्भुषु
प्रथमा  एकवचन
शम्भुः
प्रथमा  द्विवचन
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
प्रथमा  अनेकवचन
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
संबोधन  एकवचन
बहो / बहु
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
संबोधन  अनेकवचन
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचन
बहुम्
शम्भुम्
द्वितीया  द्विवचन
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
द्वितीया  अनेकवचन
बहूनि
बहून्
शम्भून्
मधूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचन
बहुना
बहुना
शम्भुना
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचन
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  अनेकवचन
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
बहवे / बहुने
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचन
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  अनेकवचन
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पंचमी  एकवचन
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पंचमी  द्विवचन
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पंचमी  अनेकवचन
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचन
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  अनेकवचन
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचन
बहौ / बहुनि
बह्वाम् / बहौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचन
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  अनेकवचन
बहुषु
बहुषु
शम्भुषु
मधुषु
सुलुषु
स्वयम्भुषु