धेनु - (स्त्री) शब्दाची तुलना


 
प्रथमा  एकवचन
धेनुः
शम्भुः
मधु
बहु
सुलु
स्वयम्भु
प्रथमा  द्विवचन
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  अनेकवचन
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
संबोधन  एकवचन
धेनो
शम्भो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
संबोधन  अनेकवचन
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचन
धेनुम्
शम्भुम्
मधु
बहु
सुलु
स्वयम्भु
द्वितीया  द्विवचन
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  अनेकवचन
धेनूः
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचन
धेन्वा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचन
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  अनेकवचन
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचन
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  अनेकवचन
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पंचमी  एकवचन
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पंचमी  द्विवचन
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पंचमी  अनेकवचन
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचन
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  अनेकवचन
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचन
धेन्वाम् / धेनौ
शम्भौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचन
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  अनेकवचन
धेनुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
प्रथमा  एकवचन
शम्भुः
प्रथमा  द्विवचन
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  अनेकवचन
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
संबोधन  एकवचन
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
संबोधन  अनेकवचन
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचन
शम्भुम्
द्वितीया  द्विवचन
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  अनेकवचन
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचन
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचन
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  अनेकवचन
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचन
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  अनेकवचन
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पंचमी  एकवचन
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पंचमी  द्विवचन
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पंचमी  अनेकवचन
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचन
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  अनेकवचन
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचन
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचन
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  अनेकवचन
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु