गो - (स्त्री) शब्दाची तुलना


 
प्रथमा  एकवचन
गौः
गौः
द्यौः
प्रद्यु
सुद्यौः
स्मृतौः
प्रथमा  द्विवचन
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
प्रथमा  अनेकवचन
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
संबोधन  एकवचन
गौः
गौः
द्यौः
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
संबोधन  द्विवचन
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
संबोधन  अनेकवचन
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
द्वितीया  एकवचन
गाम्
गाम्
द्याम्
प्रद्यु
सुद्याम्
स्मृताम्
द्वितीया  द्विवचन
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
द्वितीया  अनेकवचन
गाः
गाः
द्याः
प्रद्यूनि
सुद्याः
स्मृताः
तृतीया  एकवचन
गवा
गवा
द्यवा
प्रद्युना
सुद्यवा
स्मृतवा
तृतीया  द्विवचन
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
तृतीया  अनेकवचन
गोभिः
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
चतुर्थी  एकवचन
गवे
गवे
द्यवे
प्रद्युने
सुद्यवे
स्मृतवे
चतुर्थी  द्विवचन
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
चतुर्थी  अनेकवचन
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
पंचमी  एकवचन
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
पंचमी  द्विवचन
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
पंचमी  अनेकवचन
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
षष्ठी  एकवचन
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
षष्ठी  द्विवचन
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
षष्ठी  अनेकवचन
गवाम्
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
सप्तमी  एकवचन
गवि
गवि
द्यवि
प्रद्युनि
सुद्यवि
स्मृतवि
सप्तमी  द्विवचन
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
सप्तमी  अनेकवचन
गोषु
गोषु
द्योषु
प्रद्युषु
सुद्योषु
स्मृतोषु
प्रथमा  एकवचन
सुद्यौः
स्मृतौः
प्रथमा  द्विवचन
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
प्रथमा  अनेकवचन
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
संबोधन  एकवचन
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
संबोधन  द्विवचन
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
संबोधन  अनेकवचन
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
द्वितीया  एकवचन
गाम्
सुद्याम्
स्मृताम्
द्वितीया  द्विवचन
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
द्वितीया  अनेकवचन
प्रद्यूनि
सुद्याः
स्मृताः
तृतीया  एकवचन
प्रद्युना
सुद्यवा
स्मृतवा
तृतीया  द्विवचन
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
तृतीया  अनेकवचन
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
चतुर्थी  एकवचन
प्रद्युने
सुद्यवे
स्मृतवे
चतुर्थी  द्विवचन
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
चतुर्थी  अनेकवचन
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
पंचमी  एकवचन
प्रद्युनः
सुद्योः
स्मृतोः
पंचमी  द्विवचन
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
पंचमी  अनेकवचन
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
षष्ठी  एकवचन
प्रद्युनः
सुद्योः
स्मृतोः
षष्ठी  द्विवचन
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
षष्ठी  अनेकवचन
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
सप्तमी  एकवचन
प्रद्युनि
सुद्यवि
स्मृतवि
सप्तमी  द्विवचन
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
सप्तमी  अनेकवचन
गोषु
प्रद्युषु
सुद्योषु
स्मृतोषु