कर्तितव्य - (पुं) शब्दाची तुलना


 
प्रथमा  एकवचन
कर्तितव्यः
कर्तितव्यम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा  द्विवचन
कर्तितव्यौ
कर्तितव्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा  अनेकवचन
कर्तितव्याः
कर्तितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन  एकवचन
कर्तितव्य
कर्तितव्य
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन  द्विवचन
कर्तितव्यौ
कर्तितव्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन  अनेकवचन
कर्तितव्याः
कर्तितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचन
कर्तितव्यम्
कर्तितव्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया  द्विवचन
कर्तितव्यौ
कर्तितव्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया  अनेकवचन
कर्तितव्यान्
कर्तितव्यानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचन
कर्तितव्येन
कर्तितव्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया  द्विवचन
कर्तितव्याभ्याम्
कर्तितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  अनेकवचन
कर्तितव्यैः
कर्तितव्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
कर्तितव्याय
कर्तितव्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
कर्तितव्याभ्याम्
कर्तितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  अनेकवचन
कर्तितव्येभ्यः
कर्तितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी  एकवचन
कर्तितव्यात् / कर्तितव्याद्
कर्तितव्यात् / कर्तितव्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी  द्विवचन
कर्तितव्याभ्याम्
कर्तितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी  अनेकवचन
कर्तितव्येभ्यः
कर्तितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
कर्तितव्यस्य
कर्तितव्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
कर्तितव्ययोः
कर्तितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  अनेकवचन
कर्तितव्यानाम्
कर्तितव्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
कर्तितव्ये
कर्तितव्ये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
कर्तितव्ययोः
कर्तितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  अनेकवचन
कर्तितव्येषु
कर्तितव्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा  एकवचन
कर्तितव्यः
कर्तितव्यम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
प्रथमा  द्विवचन
कर्तितव्यौ
कर्तितव्ये
सर्वौ
प्रथमा  अनेकवचन
कर्तितव्याः
कर्तितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन  एकवचन
कर्तितव्य
कर्तितव्य
कतरत् / कतरद्
संबोधन  द्विवचन
कर्तितव्यौ
कर्तितव्ये
सर्वौ
संबोधन  अनेकवचन
कर्तितव्याः
कर्तितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचन
कर्तितव्यम्
कर्तितव्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
द्वितीया  द्विवचन
कर्तितव्यौ
कर्तितव्ये
सर्वौ
द्वितीया  अनेकवचन
कर्तितव्यान्
कर्तितव्यानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचन
कर्तितव्येन
कर्तितव्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
तृतीया  द्विवचन
कर्तितव्याभ्याम्
कर्तितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  अनेकवचन
कर्तितव्यैः
कर्तितव्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
कर्तितव्याय
कर्तितव्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
कर्तितव्याभ्याम्
कर्तितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  अनेकवचन
कर्तितव्येभ्यः
कर्तितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी  एकवचन
कर्तितव्यात् / कर्तितव्याद्
कर्तितव्यात् / कर्तितव्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी  द्विवचन
कर्तितव्याभ्याम्
कर्तितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी  अनेकवचन
कर्तितव्येभ्यः
कर्तितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
कर्तितव्यस्य
कर्तितव्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
कर्तितव्ययोः
कर्तितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  अनेकवचन
कर्तितव्यानाम्
कर्तितव्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
कर्तितव्ये
कर्तितव्ये
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
कर्तितव्ययोः
कर्तितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  अनेकवचन
कर्तितव्येषु
कर्तितव्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु