औरसिकी - (स्त्री) शब्दाची तुलना


 
प्रथमा  एकवचन
औरसिकी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
प्रथमा  द्विवचन
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
प्रथमा  अनेकवचन
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
संबोधन  एकवचन
औरसिकि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
संबोधन  द्विवचन
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
संबोधन  अनेकवचन
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
द्वितीया  एकवचन
औरसिकीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचन
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
द्वितीया  अनेकवचन
औरसिकीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
तृतीया  एकवचन
औरसिक्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
तृतीया  द्विवचन
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  अनेकवचन
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचन
औरसिक्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचन
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  अनेकवचन
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
पंचमी  एकवचन
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
पंचमी  द्विवचन
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पंचमी  अनेकवचन
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचन
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचन
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
षष्ठी  अनेकवचन
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचन
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
सप्तमी  द्विवचन
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
सप्तमी  अनेकवचन
औरसिकीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
प्रथमा  एकवचन
प्रथमा  द्विवचन
लक्ष्म्यौ
नियौ
पप्यौ
प्रथमा  अनेकवचन
लक्ष्म्यः
नियः
पप्यः
संबोधन  एकवचन
संबोधन  द्विवचन
लक्ष्म्यौ
नियौ
पप्यौ
संबोधन  अनेकवचन
लक्ष्म्यः
नियः
पप्यः
द्वितीया  एकवचन
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचन
लक्ष्म्यौ
नियौ
पप्यौ
द्वितीया  अनेकवचन
नियः
पपीन्
तृतीया  एकवचन
लक्ष्म्या
निया
पप्या
तृतीया  द्विवचन
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  अनेकवचन
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचन
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचन
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  अनेकवचन
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
पंचमी  एकवचन
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
पंचमी  द्विवचन
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पंचमी  अनेकवचन
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचन
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचन
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
षष्ठी  अनेकवचन
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचन
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
सप्तमी  द्विवचन
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
सप्तमी  अनेकवचन
लक्ष्मीषु
नीषु
पपीषु