पाणिनी - (स्त्री) शब्दाची तुलना


 
प्रथमा  एकवचन
पाणिनी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
प्रथमा  द्विवचन
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
प्रथमा  अनेकवचन
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
संबोधन  एकवचन
पाणिनि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
संबोधन  द्विवचन
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
संबोधन  अनेकवचन
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
द्वितीया  एकवचन
पाणिनीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
द्वितीया  द्विवचन
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
द्वितीया  अनेकवचन
पाणिनीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
तृतीया  एकवचन
पाणिन्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
तृतीया  द्विवचन
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
तृतीया  अनेकवचन
पाणिनीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
चतुर्थी  एकवचन
पाणिन्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
चतुर्थी  द्विवचन
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
चतुर्थी  अनेकवचन
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
पंचमी  एकवचन
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
पंचमी  द्विवचन
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
पंचमी  अनेकवचन
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
षष्ठी  एकवचन
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
षष्ठी  द्विवचन
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
षष्ठी  अनेकवचन
पाणिनीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
सप्तमी  एकवचन
पाणिन्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
सप्तमी  द्विवचन
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
सप्तमी  अनेकवचन
पाणिनीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु
प्रथमा  एकवचन
प्रथमा  द्विवचन
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
प्रथमा  अनेकवचन
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
संबोधन  एकवचन
ग्रामणे / ग्रामणि
संबोधन  द्विवचन
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
संबोधन  अनेकवचन
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
द्वितीया  एकवचन
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचन
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
द्वितीया  अनेकवचन
नियः
ग्रामणीनि
पपीन्
तृतीया  एकवचन
लक्ष्म्या
निया
ग्रामण्या / ग्रामणिना
पप्या
तृतीया  द्विवचन
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
तृतीया  अनेकवचन
पाणिनीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
चतुर्थी  एकवचन
लक्ष्म्यै
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
चतुर्थी  द्विवचन
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
चतुर्थी  अनेकवचन
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
पंचमी  एकवचन
पाणिन्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
पंचमी  द्विवचन
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
पंचमी  अनेकवचन
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
षष्ठी  एकवचन
पाणिन्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
षष्ठी  द्विवचन
पाणिन्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
षष्ठी  अनेकवचन
पाणिनीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
सप्तमी  एकवचन
पाणिन्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
सप्तमी  द्विवचन
पाणिन्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
सप्तमी  अनेकवचन
लक्ष्मीषु
नीषु
ग्रामणिषु
पपीषु