उपसर्ग - (पुं) शब्दाची तुलना
प्रथमा एकवचन
उपसर्गः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचन
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा अनेकवचन
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
उपसर्ग
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन अनेकवचन
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
उपसर्गम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचन
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया अनेकवचन
उपसर्गान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
उपसर्गेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचन
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया अनेकवचन
उपसर्गैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
उपसर्गाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचन
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी अनेकवचन
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी एकवचन
उपसर्गात् / उपसर्गाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी द्विवचन
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी अनेकवचन
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
उपसर्गस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचन
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी अनेकवचन
उपसर्गाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
उपसर्गे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचन
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी अनेकवचन
उपसर्गेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा एकवचन
उपसर्गः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचन
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा अनेकवचन
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
उपसर्ग
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन अनेकवचन
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
उपसर्गम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचन
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया अनेकवचन
उपसर्गान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
उपसर्गेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचन
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया अनेकवचन
उपसर्गैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
उपसर्गाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचन
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी अनेकवचन
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी एकवचन
उपसर्गात् / उपसर्गाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी द्विवचन
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी अनेकवचन
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
उपसर्गस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचन
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी अनेकवचन
उपसर्गाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
उपसर्गे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचन
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी अनेकवचन
उपसर्गेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु