कृदन्त - सम् + नन्द् + यङ् + सन् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
सन्नानन्द्येषणम् / संनानन्द्येषणम्
अनीयर्
सन्नानन्द्येषणीयः / संनानन्द्येषणीयः - सन्नानन्द्येषणीया / संनानन्द्येषणीया
ण्वुल्
सन्नानन्द्येषकः / संनानन्द्येषकः - सन्नानन्द्येषिका / संनानन्द्येषिका
तुमुँन्
सन्नानन्द्येषयितुम् / संनानन्द्येषयितुम्
तव्य
सन्नानन्द्येषयितव्यः / संनानन्द्येषयितव्यः - सन्नानन्द्येषयितव्या / संनानन्द्येषयितव्या
तृच्
सन्नानन्द्येषयिता / संनानन्द्येषयिता - सन्नानन्द्येषयित्री / संनानन्द्येषयित्री
ल्यप्
सन्नानन्द्येष्य / संनानन्द्येष्य
क्तवतुँ
सन्नानन्द्येषितवान् / संनानन्द्येषितवान् - सन्नानन्द्येषितवती / संनानन्द्येषितवती
क्त
सन्नानन्द्येषितः / संनानन्द्येषितः - सन्नानन्द्येषिता / संनानन्द्येषिता
शतृँ
सन्नानन्द्येषयन् / संनानन्द्येषयन् - सन्नानन्द्येषयन्ती / संनानन्द्येषयन्ती
शानच्
सन्नानन्द्येषयमाणः / संनानन्द्येषयमाणः - सन्नानन्द्येषयमाणा / संनानन्द्येषयमाणा
यत्
सन्नानन्द्येष्यः / संनानन्द्येष्यः - सन्नानन्द्येष्या / संनानन्द्येष्या
अच्
सन्नानन्द्येषः / संनानन्द्येषः - सन्नानन्द्येषा - संनानन्द्येषा
घञ्
सन्नानन्द्येषः / संनानन्द्येषः
सन्नानन्द्येषा / संनानन्द्येषा


सनादि प्रत्यय

उपसर्ग