कृदन्त - लाघ् + यङ्लुक् + णिच् + सन् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
लालाघयिषणम्
अनीयर्
लालाघयिषणीयः - लालाघयिषणीया
ण्वुल्
लालाघयिषकः - लालाघयिषिका
तुमुँन्
लालाघयिषितुम्
तव्य
लालाघयिषितव्यः - लालाघयिषितव्या
तृच्
लालाघयिषिता - लालाघयिषित्री
क्त्वा
लालाघयिषित्वा
क्तवतुँ
लालाघयिषितवान् - लालाघयिषितवती
क्त
लालाघयिषितः - लालाघयिषिता
शतृँ
लालाघयिषन् - लालाघयिषन्ती
शानच्
लालाघयिषमाणः - लालाघयिषमाणा
यत्
लालाघयिष्यः - लालाघयिष्या
अच्
लालाघयिषः - लालाघयिषा
घञ्
लालाघयिषः
लालाघयिषा


सनादि प्रत्यय

उपसर्ग