कृदन्त - युत् + यङ् + णिच् + सन् - युतृँ भासणे - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
योयुत्ययिषणम्
अनीयर्
योयुत्ययिषणीयः - योयुत्ययिषणीया
ण्वुल्
योयुत्ययिषकः - योयुत्ययिषिका
तुमुँन्
योयुत्ययिषितुम्
तव्य
योयुत्ययिषितव्यः - योयुत्ययिषितव्या
तृच्
योयुत्ययिषिता - योयुत्ययिषित्री
क्त्वा
योयुत्ययिषित्वा
क्तवतुँ
योयुत्ययिषितवान् - योयुत्ययिषितवती
क्त
योयुत्ययिषितः - योयुत्ययिषिता
शतृँ
योयुत्ययिषन् - योयुत्ययिषन्ती
शानच्
योयुत्ययिषमाणः - योयुत्ययिषमाणा
यत्
योयुत्ययिष्यः - योयुत्ययिष्या
अच्
योयुत्ययिषः - योयुत्ययिषा
घञ्
योयुत्ययिषः
योयुत्ययिषा


सनादि प्रत्यय

उपसर्ग