कृदन्त - फक्क् + णिच् + सन् + णिच् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
पिफक्कयिषणम्
अनीयर्
पिफक्कयिषणीयः - पिफक्कयिषणीया
ण्वुल्
पिफक्कयिषकः - पिफक्कयिषिका
तुमुँन्
पिफक्कयिषयितुम्
तव्य
पिफक्कयिषयितव्यः - पिफक्कयिषयितव्या
तृच्
पिफक्कयिषयिता - पिफक्कयिषयित्री
क्त्वा
पिफक्कयिषयित्वा
क्तवतुँ
पिफक्कयिषितवान् - पिफक्कयिषितवती
क्त
पिफक्कयिषितः - पिफक्कयिषिता
शतृँ
पिफक्कयिषयन् - पिफक्कयिषयन्ती
शानच्
पिफक्कयिषयमाणः - पिफक्कयिषयमाणा
यत्
पिफक्कयिष्यः - पिफक्कयिष्या
अच्
पिफक्कयिषः - पिफक्कयिषा
पिफक्कयिषा


सनादि प्रत्यय

उपसर्ग