कृदन्त - प्र + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
प्रदोदोहनम्
अनीयर्
प्रदोदोहनीयः - प्रदोदोहनीया
ण्वुल्
प्रदोदोहकः - प्रदोदोहिका
तुमुँन्
प्रदोदोहयितुम्
तव्य
प्रदोदोहयितव्यः - प्रदोदोहयितव्या
तृच्
प्रदोदोहयिता - प्रदोदोहयित्री
ल्यप्
प्रदोदोह्य
क्तवतुँ
प्रदोदोहितवान् - प्रदोदोहितवती
क्त
प्रदोदोहितः - प्रदोदोहिता
शतृँ
प्रदोदोहयन् - प्रदोदोहयन्ती
शानच्
प्रदोदोहयमानः - प्रदोदोहयमाना
यत्
प्रदोदोह्यः - प्रदोदोह्या
अच्
प्रदोदोहः - प्रदोदोहा
प्रदोदोहा


सनादि प्रत्यय

उपसर्ग


इतर