कृदन्त - नद् + णिच् + सन् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
निनादयिषणम्
अनीयर्
निनादयिषणीयः - निनादयिषणीया
ण्वुल्
निनादयिषकः - निनादयिषिका
तुमुँन्
निनादयिषयितुम्
तव्य
निनादयिषयितव्यः - निनादयिषयितव्या
तृच्
निनादयिषयिता - निनादयिषयित्री
क्त्वा
निनादयिषयित्वा
क्तवतुँ
निनादयिषितवान् - निनादयिषितवती
क्त
निनादयिषितः - निनादयिषिता
शतृँ
निनादयिषयन् - निनादयिषयन्ती
शानच्
निनादयिषयमाणः - निनादयिषयमाणा
यत्
निनादयिष्यः - निनादयिष्या
अच्
निनादयिषः - निनादयिषा
निनादयिषा


सनादि प्रत्यय

उपसर्ग