कृदन्त - तक् + यङ्लुक् + सन् - तकँ हसने - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
तातकिषणम्
अनीयर्
तातकिषणीयः - तातकिषणीया
ण्वुल्
तातकिषकः - तातकिषिका
तुमुँन्
तातकिषितुम्
तव्य
तातकिषितव्यः - तातकिषितव्या
तृच्
तातकिषिता - तातकिषित्री
क्त्वा
तातकिषित्वा
क्तवतुँ
तातकिषितवान् - तातकिषितवती
क्त
तातकिषितः - तातकिषिता
शतृँ
तातकिषन् - तातकिषन्ती
यत्
तातकिष्यः - तातकिष्या
अच्
तातकिषः - तातकिषा
घञ्
तातकिषः
तातकिषा


सनादि प्रत्यय

उपसर्ग