कृदन्त - क्लिन्द् + यङ्लुक् + णिच् + सन् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
चेक्लिन्दयिषणम्
अनीयर्
चेक्लिन्दयिषणीयः - चेक्लिन्दयिषणीया
ण्वुल्
चेक्लिन्दयिषकः - चेक्लिन्दयिषिका
तुमुँन्
चेक्लिन्दयिषयितुम्
तव्य
चेक्लिन्दयिषयितव्यः - चेक्लिन्दयिषयितव्या
तृच्
चेक्लिन्दयिषयिता - चेक्लिन्दयिषयित्री
क्त्वा
चेक्लिन्दयिषयित्वा
क्तवतुँ
चेक्लिन्दयिषितवान् - चेक्लिन्दयिषितवती
क्त
चेक्लिन्दयिषितः - चेक्लिन्दयिषिता
शतृँ
चेक्लिन्दयिषयन् - चेक्लिन्दयिषयन्ती
शानच्
चेक्लिन्दयिषयमाणः - चेक्लिन्दयिषयमाणा
यत्
चेक्लिन्दयिष्यः - चेक्लिन्दयिष्या
अच्
चेक्लिन्दयिषः - चेक्लिन्दयिषा
घञ्
चेक्लिन्दयिषः
चेक्लिन्दयिषा


सनादि प्रत्यय

उपसर्ग


इतर