कृदन्त - कुन्थ् + तव्य - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिक
प्रथमा एकवचन
कुन्थितव्य (पुं)
कुन्थितव्यः
कुन्थितव्या (स्त्री)
कुन्थितव्या
कुन्थितव्य (नपुं)
कुन्थितव्यम्