कृदन्त - कच् + यङ् + सन् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
चाकच्येषणम्
अनीयर्
चाकच्येषणीयः - चाकच्येषणीया
ण्वुल्
चाकच्येषकः - चाकच्येषिका
तुमुँन्
चाकच्येषितुम्
तव्य
चाकच्येषितव्यः - चाकच्येषितव्या
तृच्
चाकच्येषिता - चाकच्येषित्री
क्त्वा
चाकच्येषित्वा
क्तवतुँ
चाकच्येषितवान् - चाकच्येषितवती
क्त
चाकच्येषितः - चाकच्येषिता
शानच्
चाकच्येषमाणः - चाकच्येषमाणा
यत्
चाकच्येष्यः - चाकच्येष्या
अच्
चाकच्येषः - चाकच्येषा
घञ्
चाकच्येषः
चाकच्येषा


सनादि प्रत्यय

उपसर्ग