संस्कृत अभ्यास
मुख्यपृष्ठ
माहिती
आमच्याबद्दल
संपर्क साधा
दान करा
प्रदर्शन
नाम
क्रियापद
कृदन्त
तद्धितान्त
सर्वनाम
संख्या
शोध
सुप् प्रत्यय
तिङ् प्रत्यय
कृत प्रत्यय
तद्धित प्रत्यय
लिपी
देवनागरी
ब्राह्मी
ग्रन्थ
मिथिलाक्षर
शारदा
सिद्धम
अभ्यास
नाम
क्रियापद
कृदन्त
तद्धितान्त
सर्वनाम
संख्या
संधि
स्वर युक्त व्यंजन
देवनागरी
ब्राह्मी
ग्रन्थ
मिथिलाक्षर
शारदा
सिद्धम
संयुक्त व्यंजन
देवनागरी
ब्राह्मी
ग्रन्थ
मिथिलाक्षर
शारदा
सिद्धम
कृदन्त - अभि + तुस् + क्तवतुँ - तुसँ शब्दे - भ्वादिः - सेट्
प्रातिपदिक
प्रथमा एकवचन
अभितोसितवत् (पुं)
अभितोसितवान्
अभितुसितवत् (पुं)
अभितुसितवान्
अभितोसितवती (स्त्री)
अभितोसितवती
अभितुसितवती (स्त्री)
अभितुसितवती
अभितोसितवत् (नपुं)
अभितोसितवत् / अभितोसितवद्
अभितुसितवत् (नपुं)
अभितुसितवत् / अभितुसितवद्
अभि + तुस्
अभ्यास