कृदन्त - अति + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
अतिरदनम्
अनीयर्
अतिरदनीयः - अतिरदनीया
ण्वुल्
अतिरादकः - अतिरादिका
तुमुँन्
अतिरदितुम्
तव्य
अतिरदितव्यः - अतिरदितव्या
तृच्
अतिरदिता - अतिरदित्री
ल्यप्
अतिरद्य
क्तवतुँ
अतिरदितवान् - अतिरदितवती
क्त
अतिरदितः - अतिरदिता
शतृँ
अतिरदन् - अतिरदन्ती
ण्यत्
अतिराद्यः - अतिराद्या
अच्
अतिरदः - अतिरदा
घञ्
अतिरादः
क्तिन्
अतिरत्तिः


सनादि प्रत्यय

उपसर्ग