सिध् ಧಾತು ರೂಪ - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
सेधिष्यति / सेत्स्यति
सेधिष्यतः / सेत्स्यतः
सेधिष्यन्ति / सेत्स्यन्ति
ಮಧ್ಯಮ
सेधिष्यसि / सेत्स्यसि
सेधिष्यथः / सेत्स्यथः
सेधिष्यथ / सेत्स्यथ
ಉತ್ತಮ್
सेधिष्यामि / सेत्स्यामि
सेधिष्यावः / सेत्स्यावः
सेधिष्यामः / सेत्स्यामः