सिध् ಧಾತು ರೂಪ - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲುಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
ಮಧ್ಯಮ
सेधितासि / सेद्धासि
सेधितास्थः / सेद्धास्थः
सेधितास्थ / सेद्धास्थ
ಉತ್ತಮ್
सेधितास्मि / सेद्धास्मि
सेधितास्वः / सेद्धास्वः
सेधितास्मः / सेद्धास्मः