सिध् ಧಾತು ರೂಪ - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲುಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्टाम् / असैद्धाम्
असेधिषुः / असैत्सुः
ಮಧ್ಯಮ
असेधीः / असैत्सीः
असेधिष्टम् / असैद्धम्
असेधिष्ट / असैद्ध
ಉತ್ತಮ್
असेधिषम् / असैत्सम्
असेधिष्व / असैत्स्व
असेधिष्म / असैत्स्म