सम् + प्रा + णिच् ಧಾತು ರೂಪ - प्रा पूरणे - अदादिः - ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಲುಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
सम्प्रापिता / संप्रापिता / सम्प्रापयिता / संप्रापयिता
सम्प्रापितारौ / संप्रापितारौ / सम्प्रापयितारौ / संप्रापयितारौ
सम्प्रापितारः / संप्रापितारः / सम्प्रापयितारः / संप्रापयितारः
ಮಧ್ಯಮ
सम्प्रापितासे / संप्रापितासे / सम्प्रापयितासे / संप्रापयितासे
सम्प्रापितासाथे / संप्रापितासाथे / सम्प्रापयितासाथे / संप्रापयितासाथे
सम्प्रापिताध्वे / संप्रापिताध्वे / सम्प्रापयिताध्वे / संप्रापयिताध्वे
ಉತ್ತಮ್
सम्प्रापिताहे / संप्रापिताहे / सम्प्रापयिताहे / संप्रापयिताहे
सम्प्रापितास्वहे / संप्रापितास्वहे / सम्प्रापयितास्वहे / संप्रापयितास्वहे
सम्प्रापितास्महे / संप्रापितास्महे / सम्प्रापयितास्महे / संप्रापयितास्महे