वस ಧಾತು ರೂಪ - वस निवासे - चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಿಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
ಮಧ್ಯಮ
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूव / वसयांबभूव / वसयामास
ಉತ್ತಮ್
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम