मृज् ಧಾತು ರೂಪ - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

मृजूँ शौचालङ्कारयोः - चुरादिः

 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
मार्जयेत् / मार्जयेद् / मार्जेत् / मार्जेद्
मार्जयेताम् / मार्जेताम्
मार्जयेयुः / मार्जेयुः
ಮಧ್ಯಮ
मार्जयेः / मार्जेः
मार्जयेतम् / मार्जेतम्
मार्जयेत / मार्जेत
ಉತ್ತಮ್
मार्जयेयम् / मार्जेयम्
मार्जयेव / मार्जेव
मार्जयेम / मार्जेम