मृज् ಧಾತು ರೂಪ - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

मृजूँ शौचालङ्कारयोः - चुरादिः

 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
मार्जयिष्यति / मार्जिष्यति / मार्क्ष्यति
मार्जयिष्यतः / मार्जिष्यतः / मार्क्ष्यतः
मार्जयिष्यन्ति / मार्जिष्यन्ति / मार्क्ष्यन्ति
ಮಧ್ಯಮ
मार्जयिष्यसि / मार्जिष्यसि / मार्क्ष्यसि
मार्जयिष्यथः / मार्जिष्यथः / मार्क्ष्यथः
मार्जयिष्यथ / मार्जिष्यथ / मार्क्ष्यथ
ಉತ್ತಮ್
मार्जयिष्यामि / मार्जिष्यामि / मार्क्ष्यामि
मार्जयिष्यावः / मार्जिष्यावः / मार्क्ष्यावः
मार्जयिष्यामः / मार्जिष्यामः / मार्क्ष्यामः