मृज् ಧಾತು ರೂಪ - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अमार्जिष्यन् / अमार्क्ष्यन्
ಮಧ್ಯಮ
अमार्जिष्यः / अमार्क्ष्यः
अमार्जिष्यतम् / अमार्क्ष्यतम्
अमार्जिष्यत / अमार्क्ष्यत
ಉತ್ತಮ್
अमार्जिष्यम् / अमार्क्ष्यम्
अमार्जिष्याव / अमार्क्ष्याव
अमार्जिष्याम / अमार्क्ष्याम