मुञ्च् ಧಾತು ರೂಪ - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - ಆಶೀರ್ಲಿಙ್ ಲಕಾರ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
मुञ्चिषीष्ट
मुञ्चिषीयास्ताम्
मुञ्चिषीरन्
ಮಧ್ಯಮ
मुञ्चिषीष्ठाः
मुञ्चिषीयास्थाम्
मुञ्चिषीध्वम्
ಉತ್ತಮ್
मुञ्चिषीय
मुञ्चिषीवहि
मुञ्चिषीमहि
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
मुञ्चिषीष्ट
मुञ्चिषीयास्ताम्
मुञ्चिषीरन्
ಮಧ್ಯಮ
मुञ्चिषीष्ठाः
मुञ्चिषीयास्थाम्
मुञ्चिषीध्वम्
ಉತ್ತಮ್
मुञ्चिषीय
मुञ्चिषीवहि
मुञ्चिषीमहि
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು