मन्द् + णिच् + सन् ಧಾತು ರೂಪ - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - ಲೋಟ್ ಲಕಾರ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
मिमन्दयिषतात् / मिमन्दयिषताद् / मिमन्दयिषतु
मिमन्दयिषताम्
मिमन्दयिषन्तु
ಮಧ್ಯಮ
मिमन्दयिषतात् / मिमन्दयिषताद् / मिमन्दयिष
मिमन्दयिषतम्
मिमन्दयिषत
ಉತ್ತಮ್
मिमन्दयिषाणि
मिमन्दयिषाव
मिमन्दयिषाम
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
मिमन्दयिषताम्
मिमन्दयिषेताम्
मिमन्दयिषन्ताम्
ಮಧ್ಯಮ
मिमन्दयिषस्व
मिमन्दयिषेथाम्
मिमन्दयिषध्वम्
ಉತ್ತಮ್
मिमन्दयिषै
मिमन्दयिषावहै
मिमन्दयिषामहै
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
मिमन्दयिष्यताम्
मिमन्दयिष्येताम्
मिमन्दयिष्यन्ताम्
ಮಧ್ಯಮ
मिमन्दयिष्यस्व
मिमन्दयिष्येथाम्
मिमन्दयिष्यध्वम्
ಉತ್ತಮ್
मिमन्दयिष्यै
मिमन्दयिष्यावहै
मिमन्दयिष्यामहै
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು