भ्रम् ಧಾತು ರೂಪ - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

भ्रमुँ चलने - भ्वादिः

 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अभ्राम्यताम् / अभ्रमताम्
अभ्राम्यन् / अभ्रमन्
ಮಧ್ಯಮ
अभ्राम्यः / अभ्रमः
अभ्राम्यतम् / अभ्रमतम्
अभ्राम्यत / अभ्रमत
ಉತ್ತಮ್
अभ्राम्यम् / अभ्रमम्
अभ्राम्याव / अभ्रमाव
अभ्राम्याम / अभ्रमाम