भू ಧಾತು ರೂಪ - भू प्राप्तौ - चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु
भावयताम् / भवताम्
भावयन्तु / भवन्तु
ಮಧ್ಯಮ
भावयतात् / भावयताद् / भावय / भवतात् / भवताद् / भव
भावयतम् / भवतम्
भावयत / भवत
ಉತ್ತಮ್
भावयानि / भवानि
भावयाव / भवाव
भावयाम / भवाम