भू ಧಾತು ರೂಪ - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
ಮಧ್ಯಮ
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
ಉತ್ತಮ್
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि