बद् ಧಾತು ರೂಪ - बदँ स्थैर्ये - भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲುಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबादिष्टाम् / अबदिष्टाम्
अबादिषुः / अबदिषुः
ಮಧ್ಯಮ
अबादीः / अबदीः
अबादिष्टम् / अबदिष्टम्
अबादिष्ट / अबदिष्ट
ಉತ್ತಮ್
अबादिषम् / अबदिषम्
अबादिष्व / अबदिष्व
अबादिष्म / अबदिष्म