नन्द् + यङ् + सन् + णिच् ಧಾತು ರೂಪ - ವಿಧಿಲಿಙ್ ಲಕಾರ
टुनदिँ समृद्धौ - भ्वादिः
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
नानन्द्येषयेत् / नानन्द्येषयेद्
नानन्द्येषयेताम्
नानन्द्येषयेयुः
ಮಧ್ಯಮ
नानन्द्येषयेः
नानन्द्येषयेतम्
नानन्द्येषयेत
ಉತ್ತಮ್
नानन्द्येषयेयम्
नानन्द्येषयेव
नानन्द्येषयेम
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
नानन्द्येषयेत
नानन्द्येषयेयाताम्
नानन्द्येषयेरन्
ಮಧ್ಯಮ
नानन्द्येषयेथाः
नानन्द्येषयेयाथाम्
नानन्द्येषयेध्वम्
ಉತ್ತಮ್
नानन्द्येषयेय
नानन्द्येषयेवहि
नानन्द्येषयेमहि
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
नानन्द्येष्येत
नानन्द्येष्येयाताम्
नानन्द्येष्येरन्
ಮಧ್ಯಮ
नानन्द्येष्येथाः
नानन्द्येष्येयाथाम्
नानन्द्येष्येध्वम्
ಉತ್ತಮ್
नानन्द्येष्येय
नानन्द्येष्येवहि
नानन्द्येष्येमहि
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು