नन्द् + यङ् + णिच् + सन् ಧಾತು ರೂಪ - ವಿಧಿಲಿಙ್ ಲಕಾರ
टुनदिँ समृद्धौ - भ्वादिः
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
नानन्द्ययिषेत् / नानन्द्ययिषेद्
नानन्द्ययिषेताम्
नानन्द्ययिषेयुः
ಮಧ್ಯಮ
नानन्द्ययिषेः
नानन्द्ययिषेतम्
नानन्द्ययिषेत
ಉತ್ತಮ್
नानन्द्ययिषेयम्
नानन्द्ययिषेव
नानन्द्ययिषेम
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
नानन्द्ययिषेत
नानन्द्ययिषेयाताम्
नानन्द्ययिषेरन्
ಮಧ್ಯಮ
नानन्द्ययिषेथाः
नानन्द्ययिषेयाथाम्
नानन्द्ययिषेध्वम्
ಉತ್ತಮ್
नानन्द्ययिषेय
नानन्द्ययिषेवहि
नानन्द्ययिषेमहि
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
नानन्द्ययिष्येत
नानन्द्ययिष्येयाताम्
नानन्द्ययिष्येरन्
ಮಧ್ಯಮ
नानन्द्ययिष्येथाः
नानन्द्ययिष्येयाथाम्
नानन्द्ययिष्येध्वम्
ಉತ್ತಮ್
नानन्द्ययिष्येय
नानन्द्ययिष्येवहि
नानन्द्ययिष्येमहि
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು