दृश् ಧಾತು ರೂಪ - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲುಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ
दृशिँर् प्रेक्षणे - भ्वादिः
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शताम् / अद्राष्टाम्
अदर्शन् / अद्राक्षुः
ಮಧ್ಯಮ
अदर्शः / अद्राक्षीः
अदर्शतम् / अद्राष्टम्
अदर्शत / अद्राष्ट
ಉತ್ತಮ್
अदर्शम् / अद्राक्षम्
अदर्शाव / अद्राक्ष्व
अदर्शाम / अद्राक्ष्म