दृश् ಧಾತು ರೂಪ - ಲೃಙ್ ಲಕಾರ
दृशिँर् प्रेक्षणे - भ्वादिः
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अद्रक्ष्यत् / अद्रक्ष्यद्
अद्रक्ष्यताम्
अद्रक्ष्यन्
ಮಧ್ಯಮ
अद्रक्ष्यः
अद्रक्ष्यतम्
अद्रक्ष्यत
ಉತ್ತಮ್
अद्रक्ष्यम्
अद्रक्ष्याव
अद्रक्ष्याम
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अदर्शिष्यत / अद्रक्ष्यत
अदर्शिष्येताम् / अद्रक्ष्येताम्
अदर्शिष्यन्त / अद्रक्ष्यन्त
ಮಧ್ಯಮ
अदर्शिष्यथाः / अद्रक्ष्यथाः
अदर्शिष्येथाम् / अद्रक्ष्येथाम्
अदर्शिष्यध्वम् / अद्रक्ष्यध्वम्
ಉತ್ತಮ್
अदर्शिष्ये / अद्रक्ष्ये
अदर्शिष्यावहि / अद्रक्ष्यावहि
अदर्शिष्यामहि / अद्रक्ष्यामहि
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು