त्रन्द् ಧಾತು ರೂಪ - त्रदिँ चेष्टायाम् - भ्वादिः - ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಲೃಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अत्रन्दिष्यत
अत्रन्दिष्येताम्
अत्रन्दिष्यन्त
ಮಧ್ಯಮ
अत्रन्दिष्यथाः
अत्रन्दिष्येथाम्
अत्रन्दिष्यध्वम्
ಉತ್ತಮ್
अत्रन्दिष्ये
अत्रन्दिष्यावहि
अत्रन्दिष्यामहि