ज्रि ಧಾತು ರೂಪ - ज्रि वयोहानौ च - चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
ज्राययिष्यति / ज्रयिष्यति
ज्राययिष्यतः / ज्रयिष्यतः
ज्राययिष्यन्ति / ज्रयिष्यन्ति
ಮಧ್ಯಮ
ज्राययिष्यसि / ज्रयिष्यसि
ज्राययिष्यथः / ज्रयिष्यथः
ज्राययिष्यथ / ज्रयिष्यथ
ಉತ್ತಮ್
ज्राययिष्यामि / ज्रयिष्यामि
ज्राययिष्यावः / ज्रयिष्यावः
ज्राययिष्यामः / ज्रयिष्यामः