गुप् ಧಾತು ರೂಪ - गुपँ भाषार्थः - चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ


 
 

ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಿಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಿಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೋಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयति / गोपति
गोपयतः / गोपतः
गोपयन्ति / गोपन्ति
ಮಧ್ಯಮ
गोपयसि / गोपसि
गोपयथः / गोपथः
गोपयथ / गोपथ
ಉತ್ತಮ್
गोपयामि / गोपामि
गोपयावः / गोपावः
गोपयामः / गोपामः
 

ಲಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयते / गोपते
गोपयेते / गोपेते
गोपयन्ते / गोपन्ते
ಮಧ್ಯಮ
गोपयसे / गोपसे
गोपयेथे / गोपेथे
गोपयध्वे / गोपध्वे
ಉತ್ತಮ್
गोपये / गोपे
गोपयावहे / गोपावहे
गोपयामहे / गोपामहे
 

ಲಿಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चक्रतुः / गोपयांचक्रतुः / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपतुः
गोपयाञ्चक्रुः / गोपयांचक्रुः / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपुः
ಮಧ್ಯಮ
गोपयाञ्चकर्थ / गोपयांचकर्थ / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगोपिथ
गोपयाञ्चक्रथुः / गोपयांचक्रथुः / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपथुः
गोपयाञ्चक्र / गोपयांचक्र / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुप
ಉತ್ತಮ್
गोपयाञ्चकर / गोपयांचकर / गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चकृव / गोपयांचकृव / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिव
गोपयाञ्चकृम / गोपयांचकृम / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिम
 

ಲಿಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चक्राते / गोपयांचक्राते / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपाते
गोपयाञ्चक्रिरे / गोपयांचक्रिरे / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपिरे
ಮಧ್ಯಮ
गोपयाञ्चकृषे / गोपयांचकृषे / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगुपिषे
गोपयाञ्चक्राथे / गोपयांचक्राथे / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपाथे
गोपयाञ्चकृढ्वे / गोपयांचकृढ्वे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपिध्वे
ಉತ್ತಮ್
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चकृवहे / गोपयांचकृवहे / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिवहे
गोपयाञ्चकृमहे / गोपयांचकृमहे / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिमहे
 

ಲುಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
ಮಧ್ಯಮ
गोपयितासि / गोपितासि
गोपयितास्थः / गोपितास्थः
गोपयितास्थ / गोपितास्थ
ಉತ್ತಮ್
गोपयितास्मि / गोपितास्मि
गोपयितास्वः / गोपितास्वः
गोपयितास्मः / गोपितास्मः
 

ಲುಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
ಮಧ್ಯಮ
गोपयितासे / गोपितासे
गोपयितासाथे / गोपितासाथे
गोपयिताध्वे / गोपिताध्वे
ಉತ್ತಮ್
गोपयिताहे / गोपिताहे
गोपयितास्वहे / गोपितास्वहे
गोपयितास्महे / गोपितास्महे
 

ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयिष्यति / गोपिष्यति
गोपयिष्यतः / गोपिष्यतः
गोपयिष्यन्ति / गोपिष्यन्ति
ಮಧ್ಯಮ
गोपयिष्यसि / गोपिष्यसि
गोपयिष्यथः / गोपिष्यथः
गोपयिष्यथ / गोपिष्यथ
ಉತ್ತಮ್
गोपयिष्यामि / गोपिष्यामि
गोपयिष्यावः / गोपिष्यावः
गोपयिष्यामः / गोपिष्यामः
 

ಲೃಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयिष्यते / गोपिष्यते
गोपयिष्येते / गोपिष्येते
गोपयिष्यन्ते / गोपिष्यन्ते
ಮಧ್ಯಮ
गोपयिष्यसे / गोपिष्यसे
गोपयिष्येथे / गोपिष्येथे
गोपयिष्यध्वे / गोपिष्यध्वे
ಉತ್ತಮ್
गोपयिष्ये / गोपिष्ये
गोपयिष्यावहे / गोपिष्यावहे
गोपयिष्यामहे / गोपिष्यामहे
 

ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयतात् / गोपयताद् / गोपयतु / गोपतात् / गोपताद् / गोपतु
गोपयताम् / गोपताम्
गोपयन्तु / गोपन्तु
ಮಧ್ಯಮ
गोपयतात् / गोपयताद् / गोपय / गोपतात् / गोपताद् / गोप
गोपयतम् / गोपतम्
गोपयत / गोपत
ಉತ್ತಮ್
गोपयानि / गोपानि
गोपयाव / गोपाव
गोपयाम / गोपाम
 

ಲೋಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयताम् / गोपताम्
गोपयेताम् / गोपेताम्
गोपयन्ताम् / गोपन्ताम्
ಮಧ್ಯಮ
गोपयस्व / गोपस्व
गोपयेथाम् / गोपेथाम्
गोपयध्वम् / गोपध्वम्
ಉತ್ತಮ್
गोपयै / गोपै
गोपयावहै / गोपावहै
गोपयामहै / गोपामहै
 

ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अगोपयताम् / अगोपताम्
अगोपयन् / अगोपन्
ಮಧ್ಯಮ
अगोपयः / अगोपः
अगोपयतम् / अगोपतम्
अगोपयत / अगोपत
ಉತ್ತಮ್
अगोपयम् / अगोपम्
अगोपयाव / अगोपाव
अगोपयाम / अगोपाम
 

ಲಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अगोपयत / अगोपत
अगोपयेताम् / अगोपेताम्
अगोपयन्त / अगोपन्त
ಮಧ್ಯಮ
अगोपयथाः / अगोपथाः
अगोपयेथाम् / अगोपेथाम्
अगोपयध्वम् / अगोपध्वम्
ಉತ್ತಮ್
अगोपये / अगोपे
अगोपयावहि / अगोपावहि
अगोपयामहि / अगोपामहि
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयेत् / गोपयेद् / गोपेत् / गोपेद्
गोपयेताम् / गोपेताम्
गोपयेयुः / गोपेयुः
ಮಧ್ಯಮ
गोपयेः / गोपेः
गोपयेतम् / गोपेतम्
गोपयेत / गोपेत
ಉತ್ತಮ್
गोपयेयम् / गोपेयम्
गोपयेव / गोपेव
गोपयेम / गोपेम
 

ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयेत / गोपेत
गोपयेयाताम् / गोपेयाताम्
गोपयेरन् / गोपेरन्
ಮಧ್ಯಮ
गोपयेथाः / गोपेथाः
गोपयेयाथाम् / गोपेयाथाम्
गोपयेध्वम् / गोपेध्वम्
ಉತ್ತಮ್
गोपयेय / गोपेय
गोपयेवहि / गोपेवहि
गोपयेमहि / गोपेमहि
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोप्यात् / गोप्याद् / गुप्यात् / गुप्याद्
गोप्यास्ताम् / गुप्यास्ताम्
गोप्यासुः / गुप्यासुः
ಮಧ್ಯಮ
गोप्याः / गुप्याः
गोप्यास्तम् / गुप्यास्तम्
गोप्यास्त / गुप्यास्त
ಉತ್ತಮ್
गोप्यासम् / गुप्यासम्
गोप्यास्व / गुप्यास्व
गोप्यास्म / गुप्यास्म
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
गोपयिषीष्ट / गोपिषीष्ट
गोपयिषीयास्ताम् / गोपिषीयास्ताम्
गोपयिषीरन् / गोपिषीरन्
ಮಧ್ಯಮ
गोपयिषीष्ठाः / गोपिषीष्ठाः
गोपयिषीयास्थाम् / गोपिषीयास्थाम्
गोपयिषीढ्वम् / गोपयिषीध्वम् / गोपिषीध्वम्
ಉತ್ತಮ್
गोपयिषीय / गोपिषीय
गोपयिषीवहि / गोपिषीवहि
गोपयिषीमहि / गोपिषीमहि
 

ಲುಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अजूगुपत् / अजूगुपद् / अगोपीत् / अगोपीद्
अजूगुपताम् / अगोपिष्टाम्
अजूगुपन् / अगोपिषुः
ಮಧ್ಯಮ
अजूगुपः / अगोपीः
अजूगुपतम् / अगोपिष्टम्
अजूगुपत / अगोपिष्ट
ಉತ್ತಮ್
अजूगुपम् / अगोपिषम्
अजूगुपाव / अगोपिष्व
अजूगुपाम / अगोपिष्म
 

ಲುಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अजूगुपत / अगोपिष्ट
अजूगुपेताम् / अगोपिषाताम्
अजूगुपन्त / अगोपिषत
ಮಧ್ಯಮ
अजूगुपथाः / अगोपिष्ठाः
अजूगुपेथाम् / अगोपिषाथाम्
अजूगुपध्वम् / अगोपिढ्वम्
ಉತ್ತಮ್
अजूगुपे / अगोपिषि
अजूगुपावहि / अगोपिष्वहि
अजूगुपामहि / अगोपिष्महि
 

ಲೃಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अगोपयिष्यत् / अगोपयिष्यद् / अगोपिष्यत् / अगोपिष्यद्
अगोपयिष्यताम् / अगोपिष्यताम्
अगोपयिष्यन् / अगोपिष्यन्
ಮಧ್ಯಮ
अगोपयिष्यः / अगोपिष्यः
अगोपयिष्यतम् / अगोपिष्यतम्
अगोपयिष्यत / अगोपिष्यत
ಉತ್ತಮ್
अगोपयिष्यम् / अगोपिष्यम्
अगोपयिष्याव / अगोपिष्याव
अगोपयिष्याम / अगोपिष्याम
 

ಲೃಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अगोपयिष्यत / अगोपिष्यत
अगोपयिष्येताम् / अगोपिष्येताम्
अगोपयिष्यन्त / अगोपिष्यन्त
ಮಧ್ಯಮ
अगोपयिष्यथाः / अगोपिष्यथाः
अगोपयिष्येथाम् / अगोपिष्येथाम्
अगोपयिष्यध्वम् / अगोपिष्यध्वम्
ಉತ್ತಮ್
अगोपयिष्ये / अगोपिष्ये
अगोपयिष्यावहि / अगोपिष्यावहि
अगोपयिष्यामहि / अगोपिष्यामहि