क्रम् ಧಾತು ರೂಪ - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
क्राम्यताम् / क्रामताम्
क्राम्यन्तु / क्रामन्तु
ಮಧ್ಯಮ
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
क्राम्यतम् / क्रामतम्
क्राम्यत / क्रामत
ಉತ್ತಮ್
क्राम्याणि / क्रामाणि
क्राम्याव / क्रामाव
क्राम्याम / क्रामाम