क्रम् ಧಾತು ರೂಪ - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
क्राम्यति / क्रामति
क्राम्यतः / क्रामतः
क्राम्यन्ति / क्रामन्ति
ಮಧ್ಯಮ
क्राम्यसि / क्रामसि
क्राम्यथः / क्रामथः
क्राम्यथ / क्रामथ
ಉತ್ತಮ್
क्राम्यामि / क्रामामि
क्राम्यावः / क्रामावः
क्राम्यामः / क्रामामः