क्रन्द् ಧಾತು ರೂಪ - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अक्रन्द्यत
अक्रन्द्येताम्
अक्रन्द्यन्त
ಮಧ್ಯಮ
अक्रन्द्यथाः
अक्रन्द्येथाम्
अक्रन्द्यध्वम्
ಉತ್ತಮ್
अक्रन्द्ये
अक्रन्द्यावहि
अक्रन्द्यामहि