क्रन्द् ಧಾತು ರೂಪ - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अक्रन्दिष्यत् / अक्रन्दिष्यद्
अक्रन्दिष्यताम्
अक्रन्दिष्यन्
ಮಧ್ಯಮ
अक्रन्दिष्यः
अक्रन्दिष्यतम्
अक्रन्दिष्यत
ಉತ್ತಮ್
अक्रन्दिष्यम्
अक्रन्दिष्याव
अक्रन्दिष्याम