क्रन्द् ಧಾತು ರೂಪ - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - ಲುಟ್ ಲಕಾರ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
ಮಧ್ಯಮ
क्रन्दितासि
क्रन्दितास्थः
क्रन्दितास्थ
ಉತ್ತಮ್
क्रन्दितास्मि
क्रन्दितास्वः
क्रन्दितास्मः
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
ಮಧ್ಯಮ
क्रन्दितासे
क्रन्दितासाथे
क्रन्दिताध्वे
ಉತ್ತಮ್
क्रन्दिताहे
क्रन्दितास्वहे
क्रन्दितास्महे
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು