अञ्ज् ಧಾತು ರೂಪ - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ


 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अञ्जिष्यति / अङ्क्ष्यति
अञ्जिष्यतः / अङ्क्ष्यतः
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
ಮಧ್ಯಮ
अञ्जिष्यसि / अङ्क्ष्यसि
अञ्जिष्यथः / अङ्क्ष्यथः
अञ्जिष्यथ / अङ्क्ष्यथ
ಉತ್ತಮ್
अञ्जिष्यामि / अङ्क्ष्यामि
अञ्जिष्यावः / अङ्क्ष्यावः
अञ्जिष्यामः / अङ्क्ष्यामः