हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् जुहोत्यादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अजुहोः
असुनोः
अदुनोः
अयुनाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अजुहुत
असुनुत
अदुनुत
अयुनीत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
असुनुताम्
अदुनुताम्
अयुनीताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
असुन्वन्
अदुन्वन्
अयुनन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
असुनोः
अदुनोः
अयुनाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
असुनुतम्
अदुनुतम्
अयुनीतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
असुनुत
अदुनुत
अयुनीत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
असुनवम्
अदुनवम्
अयुनाम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम