स्तु - ष्टुञ् स्तुतौ अदादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
स्तुवीत
सुन्वीत
युनीत
अवेत
यावयेत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
स्तुवीयाताम्
सुन्वीयाताम्
युनीयाताम्
अवेयाताम्
यावयेयाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
स्तुवीरन्
सुन्वीरन्
युनीरन्
अवेरन्
यावयेरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
स्तुवीथाः
सुन्वीथाः
युनीथाः
अवेथाः
यावयेथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
स्तुवीयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
अवेयाथाम्
यावयेयाथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
स्तुवीध्वम्
सुन्वीध्वम्
युनीध्वम्
अवेध्वम्
यावयेध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
स्तुवीय
सुन्वीय
युनीय
अवेय
यावयेय
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
स्तुवीवहि
सुन्वीवहि
युनीवहि
अवेवहि
यावयेवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
स्तुवीमहि
सुन्वीमहि
युनीमहि
अवेमहि
यावयेमहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
स्तुवीत
सुन्वीत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
स्तुवीयाताम्
सुन्वीयाताम्
युनीयाताम्
अवेयाताम्
यावयेयाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
स्तुवीरन्
सुन्वीरन्
युनीरन्
अवेरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
स्तुवीथाः
सुन्वीथाः
युनीथाः
अवेथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
स्तुवीयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
अवेयाथाम्
यावयेयाथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
स्तुवीध्वम्
सुन्वीध्वम्
युनीध्वम्
अवेध्वम्
यावयेध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
स्तुवीय
सुन्वीय
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
स्तुवीवहि
सुन्वीवहि
युनीवहि
अवेवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
स्तुवीमहि
सुन्वीमहि
युनीमहि
अवेमहि